Declension table of ?ṛdhadvāra

Deva

NeuterSingularDualPlural
Nominativeṛdhadvāram ṛdhadvāre ṛdhadvārāṇi
Vocativeṛdhadvāra ṛdhadvāre ṛdhadvārāṇi
Accusativeṛdhadvāram ṛdhadvāre ṛdhadvārāṇi
Instrumentalṛdhadvāreṇa ṛdhadvārābhyām ṛdhadvāraiḥ
Dativeṛdhadvārāya ṛdhadvārābhyām ṛdhadvārebhyaḥ
Ablativeṛdhadvārāt ṛdhadvārābhyām ṛdhadvārebhyaḥ
Genitiveṛdhadvārasya ṛdhadvārayoḥ ṛdhadvārāṇām
Locativeṛdhadvāre ṛdhadvārayoḥ ṛdhadvāreṣu

Compound ṛdhadvāra -

Adverb -ṛdhadvāram -ṛdhadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria