Declension table of ?ṛddhitā

Deva

FeminineSingularDualPlural
Nominativeṛddhitā ṛddhite ṛddhitāḥ
Vocativeṛddhite ṛddhite ṛddhitāḥ
Accusativeṛddhitām ṛddhite ṛddhitāḥ
Instrumentalṛddhitayā ṛddhitābhyām ṛddhitābhiḥ
Dativeṛddhitāyai ṛddhitābhyām ṛddhitābhyaḥ
Ablativeṛddhitāyāḥ ṛddhitābhyām ṛddhitābhyaḥ
Genitiveṛddhitāyāḥ ṛddhitayoḥ ṛddhitānām
Locativeṛddhitāyām ṛddhitayoḥ ṛddhitāsu

Adverb -ṛddhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria