Declension table of ?ṛcīṣama

Deva

MasculineSingularDualPlural
Nominativeṛcīṣamaḥ ṛcīṣamau ṛcīṣamāḥ
Vocativeṛcīṣama ṛcīṣamau ṛcīṣamāḥ
Accusativeṛcīṣamam ṛcīṣamau ṛcīṣamān
Instrumentalṛcīṣameṇa ṛcīṣamābhyām ṛcīṣamaiḥ ṛcīṣamebhiḥ
Dativeṛcīṣamāya ṛcīṣamābhyām ṛcīṣamebhyaḥ
Ablativeṛcīṣamāt ṛcīṣamābhyām ṛcīṣamebhyaḥ
Genitiveṛcīṣamasya ṛcīṣamayoḥ ṛcīṣamāṇām
Locativeṛcīṣame ṛcīṣamayoḥ ṛcīṣameṣu

Compound ṛcīṣama -

Adverb -ṛcīṣamam -ṛcīṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria