Declension table of ?ṛceyu

Deva

MasculineSingularDualPlural
Nominativeṛceyuḥ ṛceyū ṛceyavaḥ
Vocativeṛceyo ṛceyū ṛceyavaḥ
Accusativeṛceyum ṛceyū ṛceyūn
Instrumentalṛceyunā ṛceyubhyām ṛceyubhiḥ
Dativeṛceyave ṛceyubhyām ṛceyubhyaḥ
Ablativeṛceyoḥ ṛceyubhyām ṛceyubhyaḥ
Genitiveṛceyoḥ ṛceyvoḥ ṛceyūnām
Locativeṛceyau ṛceyvoḥ ṛceyuṣu

Compound ṛceyu -

Adverb -ṛceyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria