Declension table of ?ṛbhva

Deva

MasculineSingularDualPlural
Nominativeṛbhvaḥ ṛbhvau ṛbhvāḥ
Vocativeṛbhva ṛbhvau ṛbhvāḥ
Accusativeṛbhvam ṛbhvau ṛbhvān
Instrumentalṛbhveṇa ṛbhvābhyām ṛbhvaiḥ ṛbhvebhiḥ
Dativeṛbhvāya ṛbhvābhyām ṛbhvebhyaḥ
Ablativeṛbhvāt ṛbhvābhyām ṛbhvebhyaḥ
Genitiveṛbhvasya ṛbhvayoḥ ṛbhvāṇām
Locativeṛbhve ṛbhvayoḥ ṛbhveṣu

Compound ṛbhva -

Adverb -ṛbhvam -ṛbhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria