Declension table of ?ṛṣitva

Deva

NeuterSingularDualPlural
Nominativeṛṣitvam ṛṣitve ṛṣitvāni
Vocativeṛṣitva ṛṣitve ṛṣitvāni
Accusativeṛṣitvam ṛṣitve ṛṣitvāni
Instrumentalṛṣitvena ṛṣitvābhyām ṛṣitvaiḥ
Dativeṛṣitvāya ṛṣitvābhyām ṛṣitvebhyaḥ
Ablativeṛṣitvāt ṛṣitvābhyām ṛṣitvebhyaḥ
Genitiveṛṣitvasya ṛṣitvayoḥ ṛṣitvānām
Locativeṛṣitve ṛṣitvayoḥ ṛṣitveṣu

Compound ṛṣitva -

Adverb -ṛṣitvam -ṛṣitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria