Declension table of ?ṛṣitīrtha

Deva

NeuterSingularDualPlural
Nominativeṛṣitīrtham ṛṣitīrthe ṛṣitīrthāni
Vocativeṛṣitīrtha ṛṣitīrthe ṛṣitīrthāni
Accusativeṛṣitīrtham ṛṣitīrthe ṛṣitīrthāni
Instrumentalṛṣitīrthena ṛṣitīrthābhyām ṛṣitīrthaiḥ
Dativeṛṣitīrthāya ṛṣitīrthābhyām ṛṣitīrthebhyaḥ
Ablativeṛṣitīrthāt ṛṣitīrthābhyām ṛṣitīrthebhyaḥ
Genitiveṛṣitīrthasya ṛṣitīrthayoḥ ṛṣitīrthānām
Locativeṛṣitīrthe ṛṣitīrthayoḥ ṛṣitīrtheṣu

Compound ṛṣitīrtha -

Adverb -ṛṣitīrtham -ṛṣitīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria