Declension table of ?ṛṣisaṃhitā

Deva

FeminineSingularDualPlural
Nominativeṛṣisaṃhitā ṛṣisaṃhite ṛṣisaṃhitāḥ
Vocativeṛṣisaṃhite ṛṣisaṃhite ṛṣisaṃhitāḥ
Accusativeṛṣisaṃhitām ṛṣisaṃhite ṛṣisaṃhitāḥ
Instrumentalṛṣisaṃhitayā ṛṣisaṃhitābhyām ṛṣisaṃhitābhiḥ
Dativeṛṣisaṃhitāyai ṛṣisaṃhitābhyām ṛṣisaṃhitābhyaḥ
Ablativeṛṣisaṃhitāyāḥ ṛṣisaṃhitābhyām ṛṣisaṃhitābhyaḥ
Genitiveṛṣisaṃhitāyāḥ ṛṣisaṃhitayoḥ ṛṣisaṃhitānām
Locativeṛṣisaṃhitāyām ṛṣisaṃhitayoḥ ṛṣisaṃhitāsu

Adverb -ṛṣisaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria