Declension table of ?ṛṣipañcamī

Deva

FeminineSingularDualPlural
Nominativeṛṣipañcamī ṛṣipañcamyau ṛṣipañcamyaḥ
Vocativeṛṣipañcami ṛṣipañcamyau ṛṣipañcamyaḥ
Accusativeṛṣipañcamīm ṛṣipañcamyau ṛṣipañcamīḥ
Instrumentalṛṣipañcamyā ṛṣipañcamībhyām ṛṣipañcamībhiḥ
Dativeṛṣipañcamyai ṛṣipañcamībhyām ṛṣipañcamībhyaḥ
Ablativeṛṣipañcamyāḥ ṛṣipañcamībhyām ṛṣipañcamībhyaḥ
Genitiveṛṣipañcamyāḥ ṛṣipañcamyoḥ ṛṣipañcamīnām
Locativeṛṣipañcamyām ṛṣipañcamyoḥ ṛṣipañcamīṣu

Compound ṛṣipañcami - ṛṣipañcamī -

Adverb -ṛṣipañcami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria