Declension table of ?ṛṣimaṇḍala

Deva

NeuterSingularDualPlural
Nominativeṛṣimaṇḍalam ṛṣimaṇḍale ṛṣimaṇḍalāni
Vocativeṛṣimaṇḍala ṛṣimaṇḍale ṛṣimaṇḍalāni
Accusativeṛṣimaṇḍalam ṛṣimaṇḍale ṛṣimaṇḍalāni
Instrumentalṛṣimaṇḍalena ṛṣimaṇḍalābhyām ṛṣimaṇḍalaiḥ
Dativeṛṣimaṇḍalāya ṛṣimaṇḍalābhyām ṛṣimaṇḍalebhyaḥ
Ablativeṛṣimaṇḍalāt ṛṣimaṇḍalābhyām ṛṣimaṇḍalebhyaḥ
Genitiveṛṣimaṇḍalasya ṛṣimaṇḍalayoḥ ṛṣimaṇḍalānām
Locativeṛṣimaṇḍale ṛṣimaṇḍalayoḥ ṛṣimaṇḍaleṣu

Compound ṛṣimaṇḍala -

Adverb -ṛṣimaṇḍalam -ṛṣimaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria