Declension table of ?ṛṣikulyā

Deva

FeminineSingularDualPlural
Nominativeṛṣikulyā ṛṣikulye ṛṣikulyāḥ
Vocativeṛṣikulye ṛṣikulye ṛṣikulyāḥ
Accusativeṛṣikulyām ṛṣikulye ṛṣikulyāḥ
Instrumentalṛṣikulyayā ṛṣikulyābhyām ṛṣikulyābhiḥ
Dativeṛṣikulyāyai ṛṣikulyābhyām ṛṣikulyābhyaḥ
Ablativeṛṣikulyāyāḥ ṛṣikulyābhyām ṛṣikulyābhyaḥ
Genitiveṛṣikulyāyāḥ ṛṣikulyayoḥ ṛṣikulyānām
Locativeṛṣikulyāyām ṛṣikulyayoḥ ṛṣikulyāsu

Adverb -ṛṣikulyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria