Declension table of ?ṛṣikalpa

Deva

MasculineSingularDualPlural
Nominativeṛṣikalpaḥ ṛṣikalpau ṛṣikalpāḥ
Vocativeṛṣikalpa ṛṣikalpau ṛṣikalpāḥ
Accusativeṛṣikalpam ṛṣikalpau ṛṣikalpān
Instrumentalṛṣikalpena ṛṣikalpābhyām ṛṣikalpaiḥ ṛṣikalpebhiḥ
Dativeṛṣikalpāya ṛṣikalpābhyām ṛṣikalpebhyaḥ
Ablativeṛṣikalpāt ṛṣikalpābhyām ṛṣikalpebhyaḥ
Genitiveṛṣikalpasya ṛṣikalpayoḥ ṛṣikalpānām
Locativeṛṣikalpe ṛṣikalpayoḥ ṛṣikalpeṣu

Compound ṛṣikalpa -

Adverb -ṛṣikalpam -ṛṣikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria