Declension table of ?ṛṣikṛt

Deva

MasculineSingularDualPlural
Nominativeṛṣikṛt ṛṣikṛtau ṛṣikṛtaḥ
Vocativeṛṣikṛt ṛṣikṛtau ṛṣikṛtaḥ
Accusativeṛṣikṛtam ṛṣikṛtau ṛṣikṛtaḥ
Instrumentalṛṣikṛtā ṛṣikṛdbhyām ṛṣikṛdbhiḥ
Dativeṛṣikṛte ṛṣikṛdbhyām ṛṣikṛdbhyaḥ
Ablativeṛṣikṛtaḥ ṛṣikṛdbhyām ṛṣikṛdbhyaḥ
Genitiveṛṣikṛtaḥ ṛṣikṛtoḥ ṛṣikṛtām
Locativeṛṣikṛti ṛṣikṛtoḥ ṛṣikṛtsu

Compound ṛṣikṛt -

Adverb -ṛṣikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria