Declension table of ?ṛṣīvatī

Deva

FeminineSingularDualPlural
Nominativeṛṣīvatī ṛṣīvatyau ṛṣīvatyaḥ
Vocativeṛṣīvati ṛṣīvatyau ṛṣīvatyaḥ
Accusativeṛṣīvatīm ṛṣīvatyau ṛṣīvatīḥ
Instrumentalṛṣīvatyā ṛṣīvatībhyām ṛṣīvatībhiḥ
Dativeṛṣīvatyai ṛṣīvatībhyām ṛṣīvatībhyaḥ
Ablativeṛṣīvatyāḥ ṛṣīvatībhyām ṛṣīvatībhyaḥ
Genitiveṛṣīvatyāḥ ṛṣīvatyoḥ ṛṣīvatīnām
Locativeṛṣīvatyām ṛṣīvatyoḥ ṛṣīvatīṣu

Compound ṛṣīvati - ṛṣīvatī -

Adverb -ṛṣīvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria