Declension table of ?ṛṣīvat

Deva

MasculineSingularDualPlural
Nominativeṛṣīvān ṛṣīvantau ṛṣīvantaḥ
Vocativeṛṣīvan ṛṣīvantau ṛṣīvantaḥ
Accusativeṛṣīvantam ṛṣīvantau ṛṣīvataḥ
Instrumentalṛṣīvatā ṛṣīvadbhyām ṛṣīvadbhiḥ
Dativeṛṣīvate ṛṣīvadbhyām ṛṣīvadbhyaḥ
Ablativeṛṣīvataḥ ṛṣīvadbhyām ṛṣīvadbhyaḥ
Genitiveṛṣīvataḥ ṛṣīvatoḥ ṛṣīvatām
Locativeṛṣīvati ṛṣīvatoḥ ṛṣīvatsu

Compound ṛṣīvat -

Adverb -ṛṣīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria