Declension table of ?ṛṣigupta

Deva

NeuterSingularDualPlural
Nominativeṛṣiguptam ṛṣigupte ṛṣiguptāni
Vocativeṛṣigupta ṛṣigupte ṛṣiguptāni
Accusativeṛṣiguptam ṛṣigupte ṛṣiguptāni
Instrumentalṛṣiguptena ṛṣiguptābhyām ṛṣiguptaiḥ
Dativeṛṣiguptāya ṛṣiguptābhyām ṛṣiguptebhyaḥ
Ablativeṛṣiguptāt ṛṣiguptābhyām ṛṣiguptebhyaḥ
Genitiveṛṣiguptasya ṛṣiguptayoḥ ṛṣiguptānām
Locativeṛṣigupte ṛṣiguptayoḥ ṛṣigupteṣu

Compound ṛṣigupta -

Adverb -ṛṣiguptam -ṛṣiguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria