Declension table of ?ṛṣicodanā

Deva

FeminineSingularDualPlural
Nominativeṛṣicodanā ṛṣicodane ṛṣicodanāḥ
Vocativeṛṣicodane ṛṣicodane ṛṣicodanāḥ
Accusativeṛṣicodanām ṛṣicodane ṛṣicodanāḥ
Instrumentalṛṣicodanayā ṛṣicodanābhyām ṛṣicodanābhiḥ
Dativeṛṣicodanāyai ṛṣicodanābhyām ṛṣicodanābhyaḥ
Ablativeṛṣicodanāyāḥ ṛṣicodanābhyām ṛṣicodanābhyaḥ
Genitiveṛṣicodanāyāḥ ṛṣicodanayoḥ ṛṣicodanānām
Locativeṛṣicodanāyām ṛṣicodanayoḥ ṛṣicodanāsu

Adverb -ṛṣicodanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria