Declension table of ?ṛṣicodana

Deva

NeuterSingularDualPlural
Nominativeṛṣicodanam ṛṣicodane ṛṣicodanāni
Vocativeṛṣicodana ṛṣicodane ṛṣicodanāni
Accusativeṛṣicodanam ṛṣicodane ṛṣicodanāni
Instrumentalṛṣicodanena ṛṣicodanābhyām ṛṣicodanaiḥ
Dativeṛṣicodanāya ṛṣicodanābhyām ṛṣicodanebhyaḥ
Ablativeṛṣicodanāt ṛṣicodanābhyām ṛṣicodanebhyaḥ
Genitiveṛṣicodanasya ṛṣicodanayoḥ ṛṣicodanānām
Locativeṛṣicodane ṛṣicodanayoḥ ṛṣicodaneṣu

Compound ṛṣicodana -

Adverb -ṛṣicodanam -ṛṣicodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria