Declension table of ?ṛṣibandhu_ā

Deva

FeminineSingularDualPlural
Nominativeṛṣibandhu_ā ṛṣibandhu_e ṛṣibandhu_āḥ
Vocativeṛṣibandhu_e ṛṣibandhu_e ṛṣibandhu_āḥ
Accusativeṛṣibandhu_ām ṛṣibandhu_e ṛṣibandhu_āḥ
Instrumentalṛṣibandhu_ayā ṛṣibandhu_ābhyām ṛṣibandhu_ābhiḥ
Dativeṛṣibandhu_āyai ṛṣibandhu_ābhyām ṛṣibandhu_ābhyaḥ
Ablativeṛṣibandhu_āyāḥ ṛṣibandhu_ābhyām ṛṣibandhu_ābhyaḥ
Genitiveṛṣibandhu_āyāḥ ṛṣibandhu_ayoḥ ṛṣibandhu_ānām
Locativeṛṣibandhu_āyām ṛṣibandhu_ayoḥ ṛṣibandhu_āsu

Adverb -ṛṣibandhu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria