Declension table of ?ṛṣibandhu

Deva

MasculineSingularDualPlural
Nominativeṛṣibandhuḥ ṛṣibandhū ṛṣibandhavaḥ
Vocativeṛṣibandho ṛṣibandhū ṛṣibandhavaḥ
Accusativeṛṣibandhum ṛṣibandhū ṛṣibandhūn
Instrumentalṛṣibandhunā ṛṣibandhubhyām ṛṣibandhubhiḥ
Dativeṛṣibandhave ṛṣibandhubhyām ṛṣibandhubhyaḥ
Ablativeṛṣibandhoḥ ṛṣibandhubhyām ṛṣibandhubhyaḥ
Genitiveṛṣibandhoḥ ṛṣibandhvoḥ ṛṣibandhūnām
Locativeṛṣibandhau ṛṣibandhvoḥ ṛṣibandhuṣu

Compound ṛṣibandhu -

Adverb -ṛṣibandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria