Declension table of ?ṛṣiṣāṇa

Deva

NeuterSingularDualPlural
Nominativeṛṣiṣāṇam ṛṣiṣāṇe ṛṣiṣāṇāni
Vocativeṛṣiṣāṇa ṛṣiṣāṇe ṛṣiṣāṇāni
Accusativeṛṣiṣāṇam ṛṣiṣāṇe ṛṣiṣāṇāni
Instrumentalṛṣiṣāṇena ṛṣiṣāṇābhyām ṛṣiṣāṇaiḥ
Dativeṛṣiṣāṇāya ṛṣiṣāṇābhyām ṛṣiṣāṇebhyaḥ
Ablativeṛṣiṣāṇāt ṛṣiṣāṇābhyām ṛṣiṣāṇebhyaḥ
Genitiveṛṣiṣāṇasya ṛṣiṣāṇayoḥ ṛṣiṣāṇānām
Locativeṛṣiṣāṇe ṛṣiṣāṇayoḥ ṛṣiṣāṇeṣu

Compound ṛṣiṣāṇa -

Adverb -ṛṣiṣāṇam -ṛṣiṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria