Declension table of ?ṛṣiṣṭutā

Deva

FeminineSingularDualPlural
Nominativeṛṣiṣṭutā ṛṣiṣṭute ṛṣiṣṭutāḥ
Vocativeṛṣiṣṭute ṛṣiṣṭute ṛṣiṣṭutāḥ
Accusativeṛṣiṣṭutām ṛṣiṣṭute ṛṣiṣṭutāḥ
Instrumentalṛṣiṣṭutayā ṛṣiṣṭutābhyām ṛṣiṣṭutābhiḥ
Dativeṛṣiṣṭutāyai ṛṣiṣṭutābhyām ṛṣiṣṭutābhyaḥ
Ablativeṛṣiṣṭutāyāḥ ṛṣiṣṭutābhyām ṛṣiṣṭutābhyaḥ
Genitiveṛṣiṣṭutāyāḥ ṛṣiṣṭutayoḥ ṛṣiṣṭutānām
Locativeṛṣiṣṭutāyām ṛṣiṣṭutayoḥ ṛṣiṣṭutāsu

Adverb -ṛṣiṣṭutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria