Declension table of ?ṛṣabhadvīpa

Deva

MasculineSingularDualPlural
Nominativeṛṣabhadvīpaḥ ṛṣabhadvīpau ṛṣabhadvīpāḥ
Vocativeṛṣabhadvīpa ṛṣabhadvīpau ṛṣabhadvīpāḥ
Accusativeṛṣabhadvīpam ṛṣabhadvīpau ṛṣabhadvīpān
Instrumentalṛṣabhadvīpena ṛṣabhadvīpābhyām ṛṣabhadvīpaiḥ ṛṣabhadvīpebhiḥ
Dativeṛṣabhadvīpāya ṛṣabhadvīpābhyām ṛṣabhadvīpebhyaḥ
Ablativeṛṣabhadvīpāt ṛṣabhadvīpābhyām ṛṣabhadvīpebhyaḥ
Genitiveṛṣabhadvīpasya ṛṣabhadvīpayoḥ ṛṣabhadvīpānām
Locativeṛṣabhadvīpe ṛṣabhadvīpayoḥ ṛṣabhadvīpeṣu

Compound ṛṣabhadvīpa -

Adverb -ṛṣabhadvīpam -ṛṣabhadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria