Declension table of ?ṛṣṭimat

Deva

NeuterSingularDualPlural
Nominativeṛṣṭimat ṛṣṭimantī ṛṣṭimatī ṛṣṭimanti
Vocativeṛṣṭimat ṛṣṭimantī ṛṣṭimatī ṛṣṭimanti
Accusativeṛṣṭimat ṛṣṭimantī ṛṣṭimatī ṛṣṭimanti
Instrumentalṛṣṭimatā ṛṣṭimadbhyām ṛṣṭimadbhiḥ
Dativeṛṣṭimate ṛṣṭimadbhyām ṛṣṭimadbhyaḥ
Ablativeṛṣṭimataḥ ṛṣṭimadbhyām ṛṣṭimadbhyaḥ
Genitiveṛṣṭimataḥ ṛṣṭimatoḥ ṛṣṭimatām
Locativeṛṣṭimati ṛṣṭimatoḥ ṛṣṭimatsu

Adverb -ṛṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria