Declension table of ?ṛṣṭimat

Deva

MasculineSingularDualPlural
Nominativeṛṣṭimān ṛṣṭimantau ṛṣṭimantaḥ
Vocativeṛṣṭiman ṛṣṭimantau ṛṣṭimantaḥ
Accusativeṛṣṭimantam ṛṣṭimantau ṛṣṭimataḥ
Instrumentalṛṣṭimatā ṛṣṭimadbhyām ṛṣṭimadbhiḥ
Dativeṛṣṭimate ṛṣṭimadbhyām ṛṣṭimadbhyaḥ
Ablativeṛṣṭimataḥ ṛṣṭimadbhyām ṛṣṭimadbhyaḥ
Genitiveṛṣṭimataḥ ṛṣṭimatoḥ ṛṣṭimatām
Locativeṛṣṭimati ṛṣṭimatoḥ ṛṣṭimatsu

Compound ṛṣṭimat -

Adverb -ṛṣṭimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria