Declension table of ?ṛṇayāvanā

Deva

FeminineSingularDualPlural
Nominativeṛṇayāvanā ṛṇayāvane ṛṇayāvanāḥ
Vocativeṛṇayāvane ṛṇayāvane ṛṇayāvanāḥ
Accusativeṛṇayāvanām ṛṇayāvane ṛṇayāvanāḥ
Instrumentalṛṇayāvanayā ṛṇayāvanābhyām ṛṇayāvanābhiḥ
Dativeṛṇayāvanāyai ṛṇayāvanābhyām ṛṇayāvanābhyaḥ
Ablativeṛṇayāvanāyāḥ ṛṇayāvanābhyām ṛṇayāvanābhyaḥ
Genitiveṛṇayāvanāyāḥ ṛṇayāvanayoḥ ṛṇayāvanānām
Locativeṛṇayāvanāyām ṛṇayāvanayoḥ ṛṇayāvanāsu

Adverb -ṛṇayāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria