Declension table of ?ṛṇayāt

Deva

MasculineSingularDualPlural
Nominativeṛṇayān ṛṇayāntau ṛṇayāntaḥ
Vocativeṛṇayān ṛṇayāntau ṛṇayāntaḥ
Accusativeṛṇayāntam ṛṇayāntau ṛṇayātaḥ
Instrumentalṛṇayātā ṛṇayādbhyām ṛṇayādbhiḥ
Dativeṛṇayāte ṛṇayādbhyām ṛṇayādbhyaḥ
Ablativeṛṇayātaḥ ṛṇayādbhyām ṛṇayādbhyaḥ
Genitiveṛṇayātaḥ ṛṇayātoḥ ṛṇayātām
Locativeṛṇayāti ṛṇayātoḥ ṛṇayātsu

Compound ṛṇayāt -

Adverb -ṛṇayāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria