Declension table of ?ṛṇavatā

Deva

FeminineSingularDualPlural
Nominativeṛṇavatā ṛṇavate ṛṇavatāḥ
Vocativeṛṇavate ṛṇavate ṛṇavatāḥ
Accusativeṛṇavatām ṛṇavate ṛṇavatāḥ
Instrumentalṛṇavatayā ṛṇavatābhyām ṛṇavatābhiḥ
Dativeṛṇavatāyai ṛṇavatābhyām ṛṇavatābhyaḥ
Ablativeṛṇavatāyāḥ ṛṇavatābhyām ṛṇavatābhyaḥ
Genitiveṛṇavatāyāḥ ṛṇavatayoḥ ṛṇavatānām
Locativeṛṇavatāyām ṛṇavatayoḥ ṛṇavatāsu

Adverb -ṛṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria