Declension table of ?ṛṇapradātṛ

Deva

MasculineSingularDualPlural
Nominativeṛṇapradātā ṛṇapradātārau ṛṇapradātāraḥ
Vocativeṛṇapradātaḥ ṛṇapradātārau ṛṇapradātāraḥ
Accusativeṛṇapradātāram ṛṇapradātārau ṛṇapradātṝn
Instrumentalṛṇapradātrā ṛṇapradātṛbhyām ṛṇapradātṛbhiḥ
Dativeṛṇapradātre ṛṇapradātṛbhyām ṛṇapradātṛbhyaḥ
Ablativeṛṇapradātuḥ ṛṇapradātṛbhyām ṛṇapradātṛbhyaḥ
Genitiveṛṇapradātuḥ ṛṇapradātroḥ ṛṇapradātṝṇām
Locativeṛṇapradātari ṛṇapradātroḥ ṛṇapradātṛṣu

Compound ṛṇapradātṛ -

Adverb -ṛṇapradātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria