Declension table of ?ṛṇamocanatīrtha

Deva

NeuterSingularDualPlural
Nominativeṛṇamocanatīrtham ṛṇamocanatīrthe ṛṇamocanatīrthāni
Vocativeṛṇamocanatīrtha ṛṇamocanatīrthe ṛṇamocanatīrthāni
Accusativeṛṇamocanatīrtham ṛṇamocanatīrthe ṛṇamocanatīrthāni
Instrumentalṛṇamocanatīrthena ṛṇamocanatīrthābhyām ṛṇamocanatīrthaiḥ
Dativeṛṇamocanatīrthāya ṛṇamocanatīrthābhyām ṛṇamocanatīrthebhyaḥ
Ablativeṛṇamocanatīrthāt ṛṇamocanatīrthābhyām ṛṇamocanatīrthebhyaḥ
Genitiveṛṇamocanatīrthasya ṛṇamocanatīrthayoḥ ṛṇamocanatīrthānām
Locativeṛṇamocanatīrthe ṛṇamocanatīrthayoḥ ṛṇamocanatīrtheṣu

Compound ṛṇamocanatīrtha -

Adverb -ṛṇamocanatīrtham -ṛṇamocanatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria