Declension table of ?ṛṇāpanodana

Deva

NeuterSingularDualPlural
Nominativeṛṇāpanodanam ṛṇāpanodane ṛṇāpanodanāni
Vocativeṛṇāpanodana ṛṇāpanodane ṛṇāpanodanāni
Accusativeṛṇāpanodanam ṛṇāpanodane ṛṇāpanodanāni
Instrumentalṛṇāpanodanena ṛṇāpanodanābhyām ṛṇāpanodanaiḥ
Dativeṛṇāpanodanāya ṛṇāpanodanābhyām ṛṇāpanodanebhyaḥ
Ablativeṛṇāpanodanāt ṛṇāpanodanābhyām ṛṇāpanodanebhyaḥ
Genitiveṛṇāpanodanasya ṛṇāpanodanayoḥ ṛṇāpanodanānām
Locativeṛṇāpanodane ṛṇāpanodanayoḥ ṛṇāpanodaneṣu

Compound ṛṇāpanodana -

Adverb -ṛṇāpanodanam -ṛṇāpanodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria