Declension table of ?ḍoḍīyā

Deva

FeminineSingularDualPlural
Nominativeḍoḍīyā ḍoḍīye ḍoḍīyāḥ
Vocativeḍoḍīye ḍoḍīye ḍoḍīyāḥ
Accusativeḍoḍīyām ḍoḍīye ḍoḍīyāḥ
Instrumentalḍoḍīyayā ḍoḍīyābhyām ḍoḍīyābhiḥ
Dativeḍoḍīyāyai ḍoḍīyābhyām ḍoḍīyābhyaḥ
Ablativeḍoḍīyāyāḥ ḍoḍīyābhyām ḍoḍīyābhyaḥ
Genitiveḍoḍīyāyāḥ ḍoḍīyayoḥ ḍoḍīyānām
Locativeḍoḍīyāyām ḍoḍīyayoḥ ḍoḍīyāsu

Adverb -ḍoḍīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria