Declension table of ?ḍitthatā

Deva

FeminineSingularDualPlural
Nominativeḍitthatā ḍitthate ḍitthatāḥ
Vocativeḍitthate ḍitthate ḍitthatāḥ
Accusativeḍitthatām ḍitthate ḍitthatāḥ
Instrumentalḍitthatayā ḍitthatābhyām ḍitthatābhiḥ
Dativeḍitthatāyai ḍitthatābhyām ḍitthatābhyaḥ
Ablativeḍitthatāyāḥ ḍitthatābhyām ḍitthatābhyaḥ
Genitiveḍitthatāyāḥ ḍitthatayoḥ ḍitthatānām
Locativeḍitthatāyām ḍitthatayoḥ ḍitthatāsu

Adverb -ḍitthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria