Declension table of ?ḍiṇḍira

Deva

MasculineSingularDualPlural
Nominativeḍiṇḍiraḥ ḍiṇḍirau ḍiṇḍirāḥ
Vocativeḍiṇḍira ḍiṇḍirau ḍiṇḍirāḥ
Accusativeḍiṇḍiram ḍiṇḍirau ḍiṇḍirān
Instrumentalḍiṇḍireṇa ḍiṇḍirābhyām ḍiṇḍiraiḥ ḍiṇḍirebhiḥ
Dativeḍiṇḍirāya ḍiṇḍirābhyām ḍiṇḍirebhyaḥ
Ablativeḍiṇḍirāt ḍiṇḍirābhyām ḍiṇḍirebhyaḥ
Genitiveḍiṇḍirasya ḍiṇḍirayoḥ ḍiṇḍirāṇām
Locativeḍiṇḍire ḍiṇḍirayoḥ ḍiṇḍireṣu

Compound ḍiṇḍira -

Adverb -ḍiṇḍiram -ḍiṇḍirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria