Declension table of ?ḍakkārī

Deva

FeminineSingularDualPlural
Nominativeḍakkārī ḍakkāryau ḍakkāryaḥ
Vocativeḍakkāri ḍakkāryau ḍakkāryaḥ
Accusativeḍakkārīm ḍakkāryau ḍakkārīḥ
Instrumentalḍakkāryā ḍakkārībhyām ḍakkārībhiḥ
Dativeḍakkāryai ḍakkārībhyām ḍakkārībhyaḥ
Ablativeḍakkāryāḥ ḍakkārībhyām ḍakkārībhyaḥ
Genitiveḍakkāryāḥ ḍakkāryoḥ ḍakkārīṇām
Locativeḍakkāryām ḍakkāryoḥ ḍakkārīṣu

Compound ḍakkāri - ḍakkārī -

Adverb -ḍakkāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria