Declension table of ?ḍāmaravā

Deva

FeminineSingularDualPlural
Nominativeḍāmaravā ḍāmarave ḍāmaravāḥ
Vocativeḍāmarave ḍāmarave ḍāmaravāḥ
Accusativeḍāmaravām ḍāmarave ḍāmaravāḥ
Instrumentalḍāmaravayā ḍāmaravābhyām ḍāmaravābhiḥ
Dativeḍāmaravāyai ḍāmaravābhyām ḍāmaravābhyaḥ
Ablativeḍāmaravāyāḥ ḍāmaravābhyām ḍāmaravābhyaḥ
Genitiveḍāmaravāyāḥ ḍāmaravayoḥ ḍāmaravāṇām
Locativeḍāmaravāyām ḍāmaravayoḥ ḍāmaravāsu

Adverb -ḍāmaravam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria