Declension table of ?ḍāmarava

Deva

MasculineSingularDualPlural
Nominativeḍāmaravaḥ ḍāmaravau ḍāmaravāḥ
Vocativeḍāmarava ḍāmaravau ḍāmaravāḥ
Accusativeḍāmaravam ḍāmaravau ḍāmaravān
Instrumentalḍāmaraveṇa ḍāmaravābhyām ḍāmaravaiḥ ḍāmaravebhiḥ
Dativeḍāmaravāya ḍāmaravābhyām ḍāmaravebhyaḥ
Ablativeḍāmaravāt ḍāmaravābhyām ḍāmaravebhyaḥ
Genitiveḍāmaravasya ḍāmaravayoḥ ḍāmaravāṇām
Locativeḍāmarave ḍāmaravayoḥ ḍāmaraveṣu

Compound ḍāmarava -

Adverb -ḍāmaravam -ḍāmaravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria