Declension table of ?ḍāmaratva

Deva

NeuterSingularDualPlural
Nominativeḍāmaratvam ḍāmaratve ḍāmaratvāni
Vocativeḍāmaratva ḍāmaratve ḍāmaratvāni
Accusativeḍāmaratvam ḍāmaratve ḍāmaratvāni
Instrumentalḍāmaratvena ḍāmaratvābhyām ḍāmaratvaiḥ
Dativeḍāmaratvāya ḍāmaratvābhyām ḍāmaratvebhyaḥ
Ablativeḍāmaratvāt ḍāmaratvābhyām ḍāmaratvebhyaḥ
Genitiveḍāmaratvasya ḍāmaratvayoḥ ḍāmaratvānām
Locativeḍāmaratve ḍāmaratvayoḥ ḍāmaratveṣu

Compound ḍāmaratva -

Adverb -ḍāmaratvam -ḍāmaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria