Declension table of ?ḍāhala

Deva

MasculineSingularDualPlural
Nominativeḍāhalaḥ ḍāhalau ḍāhalāḥ
Vocativeḍāhala ḍāhalau ḍāhalāḥ
Accusativeḍāhalam ḍāhalau ḍāhalān
Instrumentalḍāhalena ḍāhalābhyām ḍāhalaiḥ ḍāhalebhiḥ
Dativeḍāhalāya ḍāhalābhyām ḍāhalebhyaḥ
Ablativeḍāhalāt ḍāhalābhyām ḍāhalebhyaḥ
Genitiveḍāhalasya ḍāhalayoḥ ḍāhalānām
Locativeḍāhale ḍāhalayoḥ ḍāhaleṣu

Compound ḍāhala -

Adverb -ḍāhalam -ḍāhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria