Declension table of ?vayaskara

Deva

NeuterSingularDualPlural
Nominativevayaskaram vayaskare vayaskarāṇi
Vocativevayaskara vayaskare vayaskarāṇi
Accusativevayaskaram vayaskare vayaskarāṇi
Instrumentalvayaskareṇa vayaskarābhyām vayaskaraiḥ
Dativevayaskarāya vayaskarābhyām vayaskarebhyaḥ
Ablativevayaskarāt vayaskarābhyām vayaskarebhyaḥ
Genitivevayaskarasya vayaskarayoḥ vayaskarāṇām
Locativevayaskare vayaskarayoḥ vayaskareṣu

Compound vayaskara -

Adverb -vayaskaram -vayaskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria