Declension table of ?varuṇarājan

Deva

NeuterSingularDualPlural
Nominativevaruṇarāja varuṇarājñī varuṇarājanī varuṇarājāni
Vocativevaruṇarājan varuṇarāja varuṇarājñī varuṇarājanī varuṇarājāni
Accusativevaruṇarāja varuṇarājñī varuṇarājanī varuṇarājāni
Instrumentalvaruṇarājñā varuṇarājabhyām varuṇarājabhiḥ
Dativevaruṇarājñe varuṇarājabhyām varuṇarājabhyaḥ
Ablativevaruṇarājñaḥ varuṇarājabhyām varuṇarājabhyaḥ
Genitivevaruṇarājñaḥ varuṇarājñoḥ varuṇarājñām
Locativevaruṇarājñi varuṇarājani varuṇarājñoḥ varuṇarājasu

Compound varuṇarāja -

Adverb -varuṇarāja -varuṇarājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria