Declension table of ?varadātantra

Deva

NeuterSingularDualPlural
Nominativevaradātantram varadātantre varadātantrāṇi
Vocativevaradātantra varadātantre varadātantrāṇi
Accusativevaradātantram varadātantre varadātantrāṇi
Instrumentalvaradātantreṇa varadātantrābhyām varadātantraiḥ
Dativevaradātantrāya varadātantrābhyām varadātantrebhyaḥ
Ablativevaradātantrāt varadātantrābhyām varadātantrebhyaḥ
Genitivevaradātantrasya varadātantrayoḥ varadātantrāṇām
Locativevaradātantre varadātantrayoḥ varadātantreṣu

Compound varadātantra -

Adverb -varadātantram -varadātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria