Declension table of ?varadānika

Deva

NeuterSingularDualPlural
Nominativevaradānikam varadānike varadānikāni
Vocativevaradānika varadānike varadānikāni
Accusativevaradānikam varadānike varadānikāni
Instrumentalvaradānikena varadānikābhyām varadānikaiḥ
Dativevaradānikāya varadānikābhyām varadānikebhyaḥ
Ablativevaradānikāt varadānikābhyām varadānikebhyaḥ
Genitivevaradānikasya varadānikayoḥ varadānikānām
Locativevaradānike varadānikayoḥ varadānikeṣu

Compound varadānika -

Adverb -varadānikam -varadānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria