Declension table of ?varāhadanta

Deva

NeuterSingularDualPlural
Nominativevarāhadantam varāhadante varāhadantāni
Vocativevarāhadanta varāhadante varāhadantāni
Accusativevarāhadantam varāhadante varāhadantāni
Instrumentalvarāhadantena varāhadantābhyām varāhadantaiḥ
Dativevarāhadantāya varāhadantābhyām varāhadantebhyaḥ
Ablativevarāhadantāt varāhadantābhyām varāhadantebhyaḥ
Genitivevarāhadantasya varāhadantayoḥ varāhadantānām
Locativevarāhadante varāhadantayoḥ varāhadanteṣu

Compound varāhadanta -

Adverb -varāhadantam -varāhadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria