Declension table of ?vandhyātva

Deva

NeuterSingularDualPlural
Nominativevandhyātvam vandhyātve vandhyātvāni
Vocativevandhyātva vandhyātve vandhyātvāni
Accusativevandhyātvam vandhyātve vandhyātvāni
Instrumentalvandhyātvena vandhyātvābhyām vandhyātvaiḥ
Dativevandhyātvāya vandhyātvābhyām vandhyātvebhyaḥ
Ablativevandhyātvāt vandhyātvābhyām vandhyātvebhyaḥ
Genitivevandhyātvasya vandhyātvayoḥ vandhyātvānām
Locativevandhyātve vandhyātvayoḥ vandhyātveṣu

Compound vandhyātva -

Adverb -vandhyātvam -vandhyātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria