Declension table of ?upariśayana

Deva

NeuterSingularDualPlural
Nominativeupariśayanam upariśayane upariśayanāni
Vocativeupariśayana upariśayane upariśayanāni
Accusativeupariśayanam upariśayane upariśayanāni
Instrumentalupariśayanena upariśayanābhyām upariśayanaiḥ
Dativeupariśayanāya upariśayanābhyām upariśayanebhyaḥ
Ablativeupariśayanāt upariśayanābhyām upariśayanebhyaḥ
Genitiveupariśayanasya upariśayanayoḥ upariśayanānām
Locativeupariśayane upariśayanayoḥ upariśayaneṣu

Compound upariśayana -

Adverb -upariśayanam -upariśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria