Declension table of ?upariṣṭātsvāhākāra

Deva

NeuterSingularDualPlural
Nominativeupariṣṭātsvāhākāram upariṣṭātsvāhākāre upariṣṭātsvāhākārāṇi
Vocativeupariṣṭātsvāhākāra upariṣṭātsvāhākāre upariṣṭātsvāhākārāṇi
Accusativeupariṣṭātsvāhākāram upariṣṭātsvāhākāre upariṣṭātsvāhākārāṇi
Instrumentalupariṣṭātsvāhākāreṇa upariṣṭātsvāhākārābhyām upariṣṭātsvāhākāraiḥ
Dativeupariṣṭātsvāhākārāya upariṣṭātsvāhākārābhyām upariṣṭātsvāhākārebhyaḥ
Ablativeupariṣṭātsvāhākārāt upariṣṭātsvāhākārābhyām upariṣṭātsvāhākārebhyaḥ
Genitiveupariṣṭātsvāhākārasya upariṣṭātsvāhākārayoḥ upariṣṭātsvāhākārāṇām
Locativeupariṣṭātsvāhākāre upariṣṭātsvāhākārayoḥ upariṣṭātsvāhākāreṣu

Compound upariṣṭātsvāhākāra -

Adverb -upariṣṭātsvāhākāram -upariṣṭātsvāhākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria