Declension table of ?uparamaṇa

Deva

NeuterSingularDualPlural
Nominativeuparamaṇam uparamaṇe uparamaṇāni
Vocativeuparamaṇa uparamaṇe uparamaṇāni
Accusativeuparamaṇam uparamaṇe uparamaṇāni
Instrumentaluparamaṇena uparamaṇābhyām uparamaṇaiḥ
Dativeuparamaṇāya uparamaṇābhyām uparamaṇebhyaḥ
Ablativeuparamaṇāt uparamaṇābhyām uparamaṇebhyaḥ
Genitiveuparamaṇasya uparamaṇayoḥ uparamaṇānām
Locativeuparamaṇe uparamaṇayoḥ uparamaṇeṣu

Compound uparamaṇa -

Adverb -uparamaṇam -uparamaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria