Declension table of ?upaprāpta

Deva

NeuterSingularDualPlural
Nominativeupaprāptam upaprāpte upaprāptāni
Vocativeupaprāpta upaprāpte upaprāptāni
Accusativeupaprāptam upaprāpte upaprāptāni
Instrumentalupaprāptena upaprāptābhyām upaprāptaiḥ
Dativeupaprāptāya upaprāptābhyām upaprāptebhyaḥ
Ablativeupaprāptāt upaprāptābhyām upaprāptebhyaḥ
Genitiveupaprāptasya upaprāptayoḥ upaprāptānām
Locativeupaprāpte upaprāptayoḥ upaprāpteṣu

Compound upaprāpta -

Adverb -upaprāptam -upaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria