Declension table of ?upaninīṣu

Deva

NeuterSingularDualPlural
Nominativeupaninīṣu upaninīṣuṇī upaninīṣūṇi
Vocativeupaninīṣu upaninīṣuṇī upaninīṣūṇi
Accusativeupaninīṣu upaninīṣuṇī upaninīṣūṇi
Instrumentalupaninīṣuṇā upaninīṣubhyām upaninīṣubhiḥ
Dativeupaninīṣuṇe upaninīṣubhyām upaninīṣubhyaḥ
Ablativeupaninīṣuṇaḥ upaninīṣubhyām upaninīṣubhyaḥ
Genitiveupaninīṣuṇaḥ upaninīṣuṇoḥ upaninīṣūṇām
Locativeupaninīṣuṇi upaninīṣuṇoḥ upaninīṣuṣu

Compound upaninīṣu -

Adverb -upaninīṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria